वांछित मन्त्र चुनें

ऋ॒तेन॑ गु॒प्तऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्। मा मा॒ प्राप॑त्पा॒प्मामोत मृ॒त्युर॒न्तर्द॑धे॒ऽहं स॑लि॒लेन॑ वा॒चः ॥

मन्त्र उच्चारण
पद पाठ

ऋतेन । गुप्त: । ऋतुऽभि: । च । सर्वै: । भूतेन । गुप्त: । भव्येन । च । अहम् । मा । मा । प्र । आपत् । पाप्मा । मा । उत । मृत्यु: । अन्त: । दधे । अहम् । सलिलेन । वाच: ॥१.२९॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:29


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (अहम्) मैं (ऋतेन)सत्य धर्म से (च) और (सर्वैः ऋतुभिः) सब ऋतुओं से (गुप्तः) रक्षा किया हुआ और (भूतेन) बीते हुए से (च) और (भव्येन) होनेवाले से (गुप्तः) रक्षा किया हुआ हूँ। (मा) मुझे (पाप्मा) पाप [बुराई] (मा प्र आपत्) न पावे, (उत) और (मा) न (मृत्युः)मृत्यु [पावे], (अहम्) मैं (वाचः) वेदवाणी के (सलिलेन) जल के साथ (अन्तः दधे)अन्तर्धान होता हूँ [डुबकी लगाता हूँ] ॥२९॥
भावार्थभाषाः - मनुष्य धर्म का सहारालेकर सब भूत, भविष्यत् और वर्तमान को विचार के सबकाल में सुरक्षित रह कर निष्पापऔर अमर अर्थात् यशस्वी होवें, यही वेदवाणीरूप जल में स्नातक होना है॥२९॥
टिप्पणी: २९−(ऋतेन) सत्यधर्मेण (गुप्तः) रक्षितः (ऋतुभिः) वसन्तादिकालैः (च) (सर्वैः) (भूतेन) अतीतेन (गुप्तः) (भव्येन) भविष्यता (च) (अहम्) उपासकः (मा) माम् (माप्रापत्) मा प्राप्नुयात् (पाप्मा) पापम् (मा) निषेधे (उत) अपि च (मृत्युः) मरणम् (अन्तर्दधे) अन्तर्धानं करोमि (अहम्) (सलिलेन) जलेन (वाचः) वेदवाण्याः ॥