वांछित मन्त्र चुनें

उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह। स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हंद्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

उत् । अगात् । अयम् । आदित्य: । विश्वेन । तपसा । सह । सऽपत्नान् । मह्यम् । रन्धयन् । मा । च । अहम् । द्विषते । रधम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे ।विऽओमन् ॥१.२४॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:24


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह (आदित्यः)आदित्यः [अखण्ड प्रभाववाला परमात्मा] (सपत्नान्) वैरियों को (मह्यं रन्धयन्) मेरेवश में करता हुआ, (विश्वेन) समस्त (तपसा सह) ऐश्वर्य के साथ (उत् अगात्) उदय हुआहै, (च) और (अहम्) मैं (द्विषते) वैर करते हुए के (मा रधम्) वश में न पड़ूँ, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही (वीर्याणि)वीरकर्म [पराक्रम] (बहुधा) अनेक प्रकार हैं। (त्वम्) तू (नः) हमें (विश्वरूपैः)सब रूपवाले (पशुभिः) प्राणियों से (पृणीहि) भरपूर कर, (मा) मुझे (परमे) सबसेऊँचे (व्योमन्) विशेष रक्षापद में (सुधायाम्) पूरी पोषण शक्ति के बीच (धेहि) रख॥२४॥
भावार्थभाषाः - जो पुरुषार्थी मनुष्यपरमेश्वर को सब प्रकार अपना रक्षक मानता है, वह वैरियों को जीतता है और आप उनकेवश में नहीं पड़ता ॥२४॥यह मन्त्र (उदगादय... द्विषते रधम्) कुछ भेद से ऋग्वेदमें है १।५०।१३ ॥मन्त्र ६ और १९ से मन्त्र का मिलान करो ॥
टिप्पणी: २४−(उदगात्) उदितवान् (अयम्) सर्वव्यापकः (आदित्यः) अदिति-ण्य। अखण्डप्रभावः, परमेश्वरः (विश्वेन)समस्तेन (तपसा) ऐश्वर्येण (सह) (सपत्नान्) शत्रून् (मह्यं रन्धयन्) मम वशंप्रापयन्। अन्यत् पूर्ववत्-म० ६ ॥