0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
दुःख से छूटने का उपदेश।
पदार्थान्वयभाषाः - (अप्सुषदः) प्रजाओंमें बैठनेवाले (शिवान्) आनन्दप्रद (अग्नीन्) विद्वानों को (हवामहे) हम बुलातेहैं, (देवीः) हे दिव्य गुणवाली प्रजाओ ! (मयि) मुझ में (क्षत्रम्) राज्य और (वर्चः) तेज (आ) आकर (धत्त) धारण करो ॥१३॥
भावार्थभाषाः - शूर पराक्रमी मनुष्यविद्वान् प्रजागणों की सम्मति से राज्य पद ग्रहण करके प्रतापी होवे॥१३॥
टिप्पणी: १३−(शिवान्) मङ्गलप्रदान् (अग्नीन्) अग्नयः=ज्ञानवन्तः-दयानन्दभाष्ये, यजु०५।३४। ज्ञानिनः पुरुषान् (अप्सुषदः) म० १। प्रजासु सदनशीलान् (हवामहे) आह्वयामः (मयि) पराक्रमिणि पुरुषे (क्षत्रम्) राज्यम् (वर्चः) तेजः (आ) आगत्य (धत्त)धारयत (देवीः) हे देव्यः प्रजाः ॥
