वांछित मन्त्र चुनें

ऐनं॑ श्र॒द्धाग॑च्छ॒त्यैनं॑ य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑गच्छति॒ य ए॒वं वेद॑ ॥

मन्त्र उच्चारण
पद पाठ

आ । एनम् । श्रध्दा । गच्छति । आ । एनम् । यज्ञ: । गच्छति । आ । एनम् । लोक: । गच्छति । आ । एनम् । अन्नम् । गच्छति । आ । एनम् । अन्नऽअद्यम् । गच्छति । य: । एवम् । वेद ॥७.५॥

अथर्ववेद » काण्ड:15» सूक्त:7» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्माकी व्यापकता का उपदेश।

पदार्थान्वयभाषाः - (एनम्) उस [विद्वान्]पुरुष को (श्रद्धा) श्रद्धा [धर्म में प्रतीति] (आ) आकर (गच्छति) मिलती है, (एनम्) उस को (यज्ञः) सद्व्यवहार (आ) आकर (गच्छति) मिलता है, (एनम्) उसको (लोकः)समाज (आ) आकर (गच्छति) मिलता है, (एनम्) उसको (अन्नम्) अन्न [जौ चावल आदि] (आ)आकर (गच्छति) मिलता है, (एनम्) उस को (अन्नाद्यम्) अनाज [रोटी पूरी आदि बनाभोजन] (आ) आकर (गच्छति) मिलता है, (यः) जो [विद्वान्] (एवम्) ऐसे वा व्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥५॥
भावार्थभाषाः - ब्रह्मज्ञानी पुरुष हीश्रद्धालु, सत्कर्मी, सर्वहितैषी और अन्नवान् होकर संसार में प्रशंसनीय होता है॥५॥ इति प्रथमोऽनुवाकः ॥
टिप्पणी: ५−(आ) आगत्य (एनम्) विद्वांसं पुरुषम् (गच्छति)प्राप्नोति। अन्यत् पूर्ववत्-म० ४ सुगमं च ॥