वांछित मन्त्र चुनें

स उद॑तिष्ठ॒त्सदक्षि॑णां॒ दिश॒मनु॒ व्यचलत् ॥

मन्त्र उच्चारण
पद पाठ

स: । उत् । अतिष्ठत् । स: । दक्षिणाम् । दिशम् । अनु । वि । अचलत् ॥२.९॥

अथर्ववेद » काण्ड:15» सूक्त:2» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर की सर्वत्र व्यापकता का उपदेश।

पदार्थान्वयभाषाः - (सः) वह [व्रात्यपरमात्मा] (उत् अतिष्ठत्) खड़ा हुआ, (सः) वह (दक्षिणाम्) दाहिनी [वा दक्षिण] (दिशम् अनु) दिशा की ओर (वि अचलत्) विचरा ॥९॥
भावार्थभाषाः - मनुष्य परमात्मा कोअपनी दाहिनी वा दक्षिण दिशा में व्यापक जानकर आगे बढ़े ॥९॥
टिप्पणी: ९−(दक्षिणाम्)अवामभागस्थाम्। दक्षिणस्थाम्। अन्यत्पूर्ववत्-म० १ ॥