वांछित मन्त्र चुनें

श्र॒द्धापुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौप्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥

मन्त्र उच्चारण
पद पाठ

श्रध्दा । पुंश्चली । मित्र: । मागध: । विऽज्ञानम् । वास: । अह: । उष्णीषम् । रात्री । केशा: । हरितौ । प्रऽवर्तौ । कल्मलि: । मणि: ॥२.५॥

अथर्ववेद » काण्ड:15» सूक्त:2» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर की सर्वत्र व्यापकता का उपदेश।

पदार्थान्वयभाषाः - (श्रद्धा) इच्छा (पुंश्चली) पुंश्चली [पर पुरुषों में जानेवाली व्यभिचारिणी स्त्री, तथापरस्त्रीगामी व्यभिचारी पुरुष के समान घृणित] (मित्रः) स्नेह (मागधः) भाट [स्तुतिपाठक के समान], (विज्ञानम्) विज्ञान [विवेक] (वासः) वस्त्र [समान], (अहः)दिन (उष्णीषम्) [धूप रोकनेवाली] पगड़ी [समान], (रात्री) रात्री (केशाः) केश [समान], (हरितौ) दोनों धारण आकर्षण गुण (प्रवर्तौ) दो गोलकुण्डल [कर्णभूषण समान]और (कल्मलिः) [गति देनेवाली] तारा गुणों की झलक (मणिः) मणि [मणियों के हार समान]॥५॥
भावार्थभाषाः - जब मनुष्य योगाभ्यासकरके शुद्ध ज्ञान द्वारा परमाणु से लेकर परमेश्वर तक साक्षात् कर लेता है, वहपूर्णकाम और पूर्ण विज्ञानी होकर संसार में अपने आप कीर्ति और यश पाता है॥४-८॥
टिप्पणी: ५−(श्रद्धा) श्रिञ्सेवायाम्, श्रिय दाहे, श्री पाके वा-डति+डुधाञ् धारणपोषणयोः-अङ्, टाप्। इच्छा।श्रद्धा संप्रत्ययः स्पृहा-अमर० २३।१०२। (पुंश्चली) पुंस्सु अन्यपुरुषेषुचलतीति। पुंस्+चल गतौ-अच्, ङीष्। व्यभिचारिणी कुलटेव घृणिता (मित्रः) स्नेहः (मागधः) मगि गतौ-घञ्+धा-क, पृषोदरादिरूपम्। स्तुतिपाठको यथा (विज्ञानम्) विवेकः (वासः) वस्त्रं यथा (अहः) दिनम् (उष्णीषम्) उष्ण+ईष हिंसायाम्-क, शकन्ध्वादिरूपम् तापनिवारकं शिरोवेष्टनवस्त्रं यथा (रात्री) (केशाः) (हरितौ)धारणाकर्षणगुणौ (प्रवर्तौ) वृतु वर्तने-अच्। द्वे वर्तुले कुण्डले। कर्णभूषणे (कल्मलिः) अर्तिस्तुसुहु०। उ० १।१४०। कल गतौ-मन्+ला दाने-कि। गतिदात्रीतारादीप्तिः (मणिः) मणिभूषणं यथा ॥