वांछित मन्त्र चुनें

बृ॑ह॒ते च॒ वै सर॑थन्त॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥

मन्त्र उच्चारण
पद पाठ

बृहते । च । वै । स: । रथम्ऽतराय । च । आदित्येभ्य: । च । विश्वेभ्य: । च । देवेभ्य: । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.३॥

अथर्ववेद » काण्ड:15» सूक्त:2» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर की सर्वत्र व्यापकता का उपदेश।

पदार्थान्वयभाषाः - (सः) वह [मूर्ख] (वै)निश्चय करके (बृहते) बृहत् [बड़े आकाश] के लिये (च च) और (रथन्तराय) रथन्तर [रमणीय गुणों द्वारा पार होने योग्य जगत्] के लिये (च) और, (आदित्येभ्यः)चमकनेवाले सूर्य आदि के लिये (च) और (विश्वेभ्यः) सब (देवेभ्यः) गतिवाले लोकोंके लिये (आ) सब प्रकार (वृश्चते) दोषी होता है, (यः) जो [मूर्ख] (एवम्) ऐसे वाव्यापक (विद्वांसम्) ज्ञानवान् (व्रात्यम्) व्रात्य [सब समूहों के हितकारीपरमात्मा] को (उपवदति) बुरा कहता है ॥३॥
भावार्थभाषाः - जो मनुष्य परमात्मा केगुणों को साक्षात् न करके तत्त्वज्ञान नहीं पाता, वह संसार के पदार्थों सेयथावत् उपकार नहीं ले सकता ॥३॥
टिप्पणी: ३−(बृहत्) प्रवृद्धायाकाशाय (च) (वै) निश्चयेन (रथन्तराय) रमणीयैर्गुणैस्तरणीयाय जगते (च) (आदित्येभ्यः) आदीप्यमानेभ्यःसूर्यादिभ्यः (च) (विश्वेभ्यः) (च) (देवेभ्यः) गतिमद्भ्यो लोकेभ्यः (आ समन्तात् (वृश्चते) वृश्च्यते। छिद्यते। दूषितो भवति (यः) (मूर्खः) (एवम्) इण्शीभ्यांवन्। उ० १।१५२। इण् गतौ-वन्। एवैरयनैरवनैर्वा-निरु० २।२५। एतिप्राप्नोतीत्येवस्तम्। ईदृशम्। व्यापकम् (विद्वांसम्) विज्ञातारम् (व्रात्यम्)म० १। व्रातेभ्यः सर्वसमूहेभ्यो हितकरं परमात्मानम् (उपवदति) हीनं कथयति।निन्दति ॥