वांछित मन्त्र चुनें

स यत्प्र॒जा अनु॒व्यच॑लत्प्र॒जाप॑तिर्भू॒त्वानु॒व्यचलत्प्रा॒णम॑न्ना॒दं कृ॒त्वा ॥

मन्त्र उच्चारण
पद पाठ

स: । यत् । प्रऽजा: । अनु । विऽअचलत् । प्रजाऽपति: । भूत्वा । अनुऽव्यचलत् । प्राणम् । अन्नऽअदम् । कृत्वा ॥१४.२१॥

अथर्ववेद » काण्ड:15» सूक्त:14» पर्यायः:0» मन्त्र:21


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

अतिथिके उपकार का उपदेश।

पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (प्रजाः अनु) प्रजाओं [प्राणियों] की ओर (व्यचलत्) विचरा, वह (प्रजापतिः) प्रजापति [प्राणियों का रक्षक] (भूत्वा) होकर और (प्राणम्) प्राण [आत्मबल] को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया॥२१॥
भावार्थभाषाः - मन्त्र १, २ के समान॥२१, २२॥
टिप्पणी: २१, २२−(प्रजाः)जीवान् (प्रजापतिः) जीवपालः (प्राणम्) आत्मबलम् (प्राणेन) आत्मबलेन। अन्यत्पूर्ववत्-म० १, २ ॥