वांछित मन्त्र चुनें

अतो॒ वै ब्रह्म॑च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ॥

मन्त्र उच्चारण
पद पाठ

अत: । वै । ब्रह्म । च । क्षत्रम् । च । उत् । अतिष्ठताम् । ते ‍इति । अब्रूताम् । कम् । प्र । विशाय । इति ॥१०.३॥

अथर्ववेद » काण्ड:15» सूक्त:10» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

अतिथिसत्कार की महिमा का उपदेश।

पदार्थान्वयभाषाः - (अतः) इस [अतिथिसत्कार] से (वै) निश्चय करके (ब्रह्म) ब्रह्मज्ञानी कुल (च च) और (क्षत्रम्)क्षत्रिय कुल (उत् अतिष्ठताम्) दोनों ऊँचे होवें, (ते) वे दोनों (अब्रूताम्)कहें−(कम्) किस [गुण] में (प्र विशाव इति) हम दोनों प्रवेश करें ॥३॥
भावार्थभाषाः - ब्रह्मज्ञानी औरक्षत्रिय लोग अतिथि का सत्कार करके विचार करें कि कौन से गुण स्वीकारकरने से हमारी उन्नति होवे। इस का उत्तर आगे है ॥३॥
टिप्पणी: ३−(अतः) एतस्मात् सत्कारात् (वै) निश्चयेन (ब्रह्म) ब्रह्मवादिकुलम् (च) (क्षत्रम्) क्षत्रियकुलम् (च) (उत्)उदेत्य (अतिष्ठताम्) तिष्ठताम् (ते) द्वे (अब्रूताम्) कथयताम् (कम्) कं गुणम् (प्र विशाव) आवां प्रविष्टौ भवाम (इति) ॥