वांछित मन्त्र चुनें

यद्दु॑ष्कृ॒तंयच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्। तत्सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तंव॒यम् ॥

मन्त्र उच्चारण
पद पाठ

यत् । दु:ऽकृतम् । यत् । शमलम् । विऽवाहे । वहतौ । च । यत् । तत् । सम्ऽभलस्‍य । कम्बले । मृज्महे । दु:ऽइतम् । वयम् ॥२.६६॥

अथर्ववेद » काण्ड:14» सूक्त:2» पर्यायः:0» मन्त्र:66


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गृहआश्रम का उपदेश।

पदार्थान्वयभाषाः - (यत्) जो (दुष्कृतम्)दुष्ट कर्म (च) और (यत्) जो (शमलम्) मलीनता (विवाहे) विवाह में [अथवा] (यत्) जो (वहतौ) विवाह में दिये पदार्थ में [होवे]। (तत्) उस (दुरितम्) खोट को (संभलस्य)आपस में समझा देनेवाले पुरुष के (कम्बले) कामनायोग्य कर्म पर (वयम्) हम (मृज्महे) शोध लेवें ॥६६॥
भावार्थभाषाः - जो कोई दोष विवाह कीप्रवृत्ति वा समाप्ति में आ पड़े, बुद्धिमान् लोग समझ-बूझकर उसका निबटारा कर लें॥६६॥
टिप्पणी: ६६−(यत्) (दुष्कृतम्) दुष्टकर्म (यत्) (शमलम्) मालिन्यम् (विवाहे) (वहतौ)विवाहे दातव्यपदार्थे (च) (तत्) दुष्टकर्म (संभलस्य) भल निरूपणे-अच्। सम्यग्निरूपकस्य (कम्बले) कमेर्बुक्। उ० १।१०७ कमु कान्तौ-कल प्रत्यये बुक्। कमनीयेकर्मणि (मृज्महे) शोधयामः (दुरितम्) दुष्कर्म (वयम्) पुरुषार्थिनः ॥