यदा॑स॒न्द्यामु॑प॒धाने॒ यद्वो॑प॒वास॑ने कृ॒तम्। वि॑वा॒हे कृ॒त्यां यांच॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ॥
पद पाठ
यत् । आऽसन्द्योम् । उपऽधाने । यत् । वा । उपऽवासने । कृतम् । विऽवाहे । कृत्याम । याम् । चक्रु: । आऽस्नाने । ताम् । नि । दध्मसि ॥२.६५॥
अथर्ववेद » काण्ड:14» सूक्त:2» पर्यायः:0» मन्त्र:65
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गृहआश्रम का उपदेश।
पदार्थान्वयभाषाः - (यत्) जिस (कृतम्)हिंसित कर्म को (आसन्द्याम्) सिंहासन में, (उपधाने) गद्दी में, (वा) अथवा (यत्)जिस [हिंसित कर्म] को (उपवासने) छत्र में, ओर (याम्) जिस (कृत्याम्) दुष्टक्रियाको (आस्नाने) स्नानगृह में (विवाहे) विवाह के बीच (चक्रुः) [वे दुष्ट लोग] करें, (ताम्) उस [दुष्टक्रिया] को (नि दध्मसि) हम नीचे धरें ॥६५॥
भावार्थभाषाः - यदि विवाहकर्म मेंकोई दुष्ट पुरुष विघ्न डालें, चतुर लोग उस का प्रतीकार करके विवाह को निर्विघ्नसमाप्त करें ॥६५॥
टिप्पणी: ६५−(यत्) (आसन्द्याम्) आसम् आसनं ददातीति आसन्दी, आसउपवेशने-क्विप्+दा-ड, ङीप्। सिंहासने (उपधाने) उपवस्त्रे (यत्) (वा) (उपवासने)छत्रे (कृतम्) हिंसितं कर्म (विवाहे) विवाहोत्सवे (कृत्याम्) हिंसाक्रियाम् (याम्) (चक्रुः) कुर्युर्दुष्टपुरुषाः (आस्नाने) स्नानगृहे (ताम्) हिंसाम् (नि)नीचैः (दध्मसि) धारयामः ॥
