वांछित मन्त्र चुनें

स्तोमा॑आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः। सू॒र्याया॑ अ॒श्विना॑व॒राग्निरा॑सीत्पुरोग॒वः ॥

मन्त्र उच्चारण
पद पाठ

स्तोमा: । आसन् । प्रतिऽधय: । कुरीरम् । छन्द: । ओपश: । सूर्याया: । अश्विना । वरा । अग्नि: । आसीत् । पुर:ऽगव: ॥१.८॥

अथर्ववेद » काण्ड:14» सूक्त:1» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाह संस्कार का उपदेश।

पदार्थान्वयभाषाः - (स्तोमाः) स्तुतियोग्य गुण (सूर्यायाः) प्रेरणा करनेवाली [वा सूर्य की चमक के समान तेजवाली]कन्या के (प्रतिधयः) वस्त्रों के अंचल [समान] (आसन्) हों, (कुरीरम्) कर्तव्यकर्म और (छन्दः) आनन्दप्रद वेद (ओपशः) मुकुट [समान हो] और (अग्निः) अग्नि [शारीरिक और बाहिरी अग्नि द्वारा स्वास्थ्य, शिल्प, यज्ञ आदि विधान] (पुरोगवः)अग्रगामी [पुरोहित समान] (आसीत्) हो, [जब कि] (अश्विना) विद्या को प्राप्त दोनों [वधू वर] (वरा) परस्पर चाहनेवाले [वा श्रेष्ठ गुणवाले] हों ॥८॥
भावार्थभाषाः - जब कन्या ब्रह्मचर्यसे विद्या प्राप्त करके स्वास्थ्य आदि विधान में निपुण हो और जब वैसा ही वरब्रह्मचारी विद्वान् हो, तब दोनों परस्पर विवाह की कामना करें ॥८॥मन्त्र ८-१३कुछ भेद से ऋग्वेद में हैं−१०।८५।८-१३ ॥
टिप्पणी: ८−(स्तोमाः) स्तुत्यगुणाः (आसन्) स्युः (प्रतिधयः) प्रतिधीयन्ते ये। वस्त्रान्ताः (कुरीरम्) कृञ उच्च। उ० ४।३३। डुकृञ्करणे-ईरन्। कर्तव्यं कर्म (छन्दः) आह्लादको वेदः (ओपशः) आङ्+उप+शीङ् शयने-ड।शिरोभूषणम्। मुकुटः (सूर्यायाः) म० ६। (अश्विना) अ० २।२९।६। अश्वी च अश्विनी चअश्विनौ। पुमान् स्त्रिया। पा० ३।२।६७। इत्येकशेषः। अश्विनौ... राजानौपुण्यकृतौ-निरु० १२।१। प्राप्तविद्यौ वधूवरौ (वरा) वृञ् वरणे-अप्। वरश्च च वरा चवरौ। परस्परेच्छुकौ। श्रेष्ठौ (अग्निः) शारीरिको बाह्यो वा अग्निः (आसीत्) स्यात् (पुरोगवः) गोरतद्धितलुकि। पा० ५।४।९२। पुरस्+गो-टच्। अग्रगामी। पुरोहितः ॥