वांछित मन्त्र चुनें

येना॒ग्निर॒स्याभूम्या॑ हस्तं ज॒ग्राह॒ दक्षि॑णम्। तेन॑ गृह्णामि ते॒ हस्तं॒ मा व्य॑थिष्ठा॒मया॑ स॒ह प्र॒जया॑ च॒ धने॑न च ॥

मन्त्र उच्चारण
पद पाठ

येन । अग्नि: । अस्या: । भूम्या: । हस्तम् । जग्राह । दक्षिणम् । तेन । गृह्णामि । ते । हस्तम् । मा । व्यथिष्ठा: । मया । सह । प्रऽजया । च । धनेन । च ॥१.४८॥

अथर्ववेद » काण्ड:14» सूक्त:1» पर्यायः:0» मन्त्र:48


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाह संस्कार का उपदेश।

पदार्थान्वयभाषाः - (येन) जिस [सामर्थ्य]से (अग्निः) तेजस्वी पुरुष ने (अस्याः भूम्याः) इस भूमि [प्रत्यक्ष भूमि के समानधैर्यवती अपनी पत्नी] का (दक्षिणम्) बड़े बलवाले वा गतिवाले [अथवा दाहिने] (हस्तम्) हाथ को (जग्राह) पकड़ा है। (तेन) उसी [सामर्थ्य] से (ते हस्तम्) तेरेहाथ को (गृह्णामि) मैं [पति] पकड़ता हूँ, (मया सह) मेरे साथ रहकर (प्रजया) प्रजा [सन्तान सेवक आदि] के साथ (च च) और (धनेन) धन के साथ (मा व्यथिष्ठाः) व्यथा कोमत प्राप्त हो ॥४८॥
भावार्थभाषाः - जिस प्रकार पूर्वज लोगपाणिग्रहण करके उपकार करते आये हैं, इसी प्रकार वधू-वर पाणिग्रहण करके प्रीति केसाथ परस्पर हित करते हुए सन्तान आदि का पालन और धन की वृद्धि करें ॥४८॥
टिप्पणी: ४८−(येन)सामर्थ्येन (अग्निः) तेजस्वी पुरुषः (अस्याः) प्रत्यक्षायाः (भूम्याः) भूमिसमानधैर्यवत्याःस्वपत्न्याः (हस्तम्) करम् (जग्राह) गृहीतवान् (दक्षिणम्) द्रुदक्षिभ्यामिनन्।उ० २।५०। दक्ष गतिवृद्ध्योः-इनन्। बलवन्तम्। गतिमन्तम्। दक्षिणभागस्थम् (तेन)सामर्थ्येन (गृह्णामि) (ते) तव (हस्तम्) (मा व्यथिष्ठाः) व्यथां मा प्राप्नुहि (मया) (सह) (प्रजया) (च) (धनेन) च ॥