0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थान्वयभाषाः - (सः) वह [परमेश्वर] (धाता) पोषण करनेवाला और (सः) वह (विधर्ता) विविध प्रकार धारण करनेवाला है, (सः) वह (वायुः) व्यापक [वा महाबली परमात्मा] और (उच्छ्रितम्) ऊँचा वर्तमान (नभः) प्रबन्धकर्ता [वा नायक ब्रह्म] है ॥३॥
भावार्थभाषाः - उस सर्वपोषक सर्वधारक परमात्मा की उपासना से मनुष्य आत्मा की उन्नति करें ॥३॥
टिप्पणी: ३−(सः) परमेश्वरः (धाता) सर्वपोषकः (सः) (विधर्ता) विविधं धारकः (सः) (वायुः) वा गतिगन्धनयोः-उण् युक् च। व्यापकः। बलिष्ठः (नभः) नहेर्दिवि भश्च। उ० ४।२११। णह बन्धने-असुन्, हस्य भः, यद्वा, नयतेः-असुन्, गुणेनयः इति स्थिते बाहुलकाद् यकारस्य भकारः। नभ आदित्यो भवति, नेता रसानां, नेता भासां, ज्योतिषां प्रणयः, अपि वा भन एव स्याद् विपरीतः, न न भातीति वा-निरु० २।१४। प्रबन्धकं नायकं वा ब्रह्म (उच्छ्रितम्) ऊर्ध्वं श्रितं स्थितम् ॥
