वांछित मन्त्र चुनें

यस्मि॒न्षडु॒र्वीः पञ्च॒ दिशो॒ अधि॑श्रि॒ताश्चत॑स्र॒ आपो॑ य॒ज्ञस्य॒ त्रयो॒ऽक्षराः॑। यो अ॑न्त॒रा रोद॑सी क्रु॒द्धश्चक्षु॒षैक्ष॑त। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

मन्त्र उच्चारण
पद पाठ

यस्मिन् । षट् । उर्वी: । पञ्च । दिश: । अधि । श्रिता: । चतस्र: । आप: । यज्ञस्य । त्रय: । अक्षरा: । य: । अन्तरा । रोदसी इति । क्रुध्द: । चक्षुषा । ऐक्षत । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.६॥

अथर्ववेद » काण्ड:13» सूक्त:3» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा का उपदेश।

पदार्थान्वयभाषाः - (यस्मिन्) जिस [परमेश्वर] में (षट्) छह [पूर्वादि चार और नीचे ऊपरवाली] (उर्वीः) चौड़ी (दिशः) दिशाएँ (पञ्च) पाँच [पृथिवी, जल, तेज, वायु, आकाश पाँच तत्त्वों] के सहित, (चतस्रः) चार प्रकार की [ब्राह्मण, क्षत्रिय, वैश्य, शूद्ररूप] (आपः) प्रजाएँ और (यज्ञस्य) [संयोग-वियोगवाले संसार] के (त्रयः) तीनों [सत्त्व, रज, तम] (अक्षराः) व्यापक गुण (अधि) यथावत् (श्रिताः) ठहरे हैं। (यः) जिसने (क्रुद्धः) क्रुद्ध होकर (रोदसी अन्तरा) दोनों सूर्य और भूमि [प्रकाशमान और अप्रकाशमान लोकों] के बीच (चक्षुषा) अपने नेत्र से (ऐक्षत्) देखा है [वश में किया है]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [म० १] ॥६॥
भावार्थभाषाः - मन्त्र १ के समान ॥६॥इस मन्त्र के गणिताङ्कों में छह से लेकर दो तक एक-एक घटता गया है ॥
टिप्पणी: ६−(यस्मिन्) परमेश्वरे (षट्) ऊर्ध्वाधोभ्यां सह पूर्वादयः (उर्वीः) विस्तृताः (पञ्च) विभक्तिलोपः। पञ्चभिः पृथिव्यादिभूतैः (दिशः) दिशाः (अधि) यथावत् (श्रिताः) स्थिताः (चतस्रः) (आपः) ब्राह्मणक्षत्रियवैश्यशूद्ररूपाः प्रजाः (यज्ञस्य) संयोगवियोगवतः संसारस्य (त्रयः) (अक्षराः) अशेः सरः। उ० ३।७०। अशू व्याप्तौ-सर। सत्त्वरजस्तमोरूपा व्यापका गुणाः (अन्तरा) मध्ये (रोदसी) द्यावापृथिव्यौ (क्रुद्धः) कुपितः सन् (चक्षुषा) दृष्ट्या (ऐक्षत) अपश्यत् ॥