वांछित मन्त्र चुनें

रोहि॑तः का॒लो अ॑भव॒द्रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः। रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्वराभ॑रत् ॥

मन्त्र उच्चारण
पद पाठ

रोहित: । काल: । अभवत् । रोहित: । अग्रे । प्रजाऽपति: । रोहित: । यज्ञानाम् । मुखम् । रोहित: । स्व: । आ । अभरत् ॥२.३९॥

अथर्ववेद » काण्ड:13» सूक्त:2» पर्यायः:0» मन्त्र:39


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा के विषय का उपदेश।

पदार्थान्वयभाषाः - (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (अग्रे) पहिले से [वर्तमान होकर] (कालः) कालवाला [तीनों कालों का स्वामी], और (रोहितः) सबका उत्पन्न करनेवाला [परमात्मा] (प्रजापतिः) प्रजाओं [उत्पन्न पदार्थों] का पालनेवाला (अभवत्) हुआ। (रोहितः) सर्वोत्पादक [ईश्वर] (यज्ञानाम्) संयोग-वियोग व्यवहारों का (मुखम्) मुखिया [प्रधान] है, (रोहितः) सर्वजनक [परमात्मा] ने (स्वः) आनन्द को (आ) सब प्रकार (अभरत्) धारण किया है ॥३९॥
भावार्थभाषाः - सर्वोत्पादक अनादि अनन्त परमेश्वर परमाणुओं के संयोग-वियोग से सृष्टि बना कर सबका कारण हुआ है, सब लोक उसी की भक्ति कर के पुरुषार्थपूर्वक सुखी रहें ॥३९॥
टिप्पणी: ३९−(रोहितः) अ० १३।१।१। सर्वोत्पादकः परमेश्वरः (कालः) काल-अर्शआद्यच्। कालवान्। त्रिकालस्वामी (अभवत्) (रोहितः) (अग्रे) सृष्ट्यादौ (प्रजापतिः) प्रजानां सृष्टपदार्थानां पालकः (रोहितः) (यज्ञानाम्) संयोगवियोगव्यवहाराणाम् (मुखम्) मुख्यः। प्रधानः (रोहितः) (स्वः) सुखम् (आ) समन्तात् (अभरत्) धारितवान् ॥