वांछित मन्त्र चुनें

दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः। स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥

मन्त्र उच्चारण
पद पाठ

दिव: । पृष्ठे । धावमानम्‌ । सुऽपर्णम् । अदित्या: । पुत्रम् । नाथऽकाम: । उप । यामि । भीत: । स: । न: । सूर्य । प्र । तिर । दीर्घम् । आयु: । मा । रिषाम । सुऽमतौ । ते । स्याम ॥२.३७॥

अथर्ववेद » काण्ड:13» सूक्त:2» पर्यायः:0» मन्त्र:37


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा के विषय का उपदेश।

पदार्थान्वयभाषाः - (नाथकामः) नाथ [ईश्वर] को चाहनेवाला, (भीतः) डरा हुआ मैं (दिवः) आकाश की (पृष्ठे) पीठ पर (धावमानम्) दौड़ते हुए, (सुपर्णम्) बड़े पालनेवाले, (अदित्याः) अखण्ड वेदवाणी के (पुत्रम्) शोधनेवाले [परमेश्वर] को (उप) आदर से (यामि) पहुँचता हूँ। (सः) सो तू, (सूर्य) हे सर्वप्रेरक ! [जगदीश्वर] (नः) हमारे लिये (दीर्घम्) दीर्घ (आयुः) जीवन समय को (प्र तिर) बढ़ा दे, (मा रिषाम) हम दुखी न होवें, (ते) तेरी (सुमतौ) सुमति में (स्याम) हम रहें ॥३७॥
भावार्थभाषाः - मनुष्यों को योग्य है कि आकाश को भी वश में रखनेवाले, सर्वपालक, शुद्ध वेदवाणी के देनेवाले परमेश्वर की आज्ञा में रहकर अपने जीवन को यशस्वी बनावें और विघ्नों को हटा कर सदा आनन्द से रहें ॥३७॥
टिप्पणी: ३७−(दिवः) आकाशस्य (पृष्ठे) उपरिभागे (धावमानम्) शीघ्रं गच्छन्तम् (सुपर्णम्) सुपालकम् (अदित्याः) अदितिर्वाङ्नाम-निघ० १।१—१। अखण्डिताया देववाण्याः (पुत्रम्) पुवो ह्रस्वश्च। उ० ४।१६५। पूञ् शोधने−क्त्र। शोधकम् (नाथकामः) ईश्वरं कामयमानः (उप) आदरे (यामि) प्राप्नोमि (भीतः) भयं प्राप्तः (सः) स त्वम् (नः) (अस्मभ्यम्) (सूर्य) हे सर्वप्रेरक परमेश्वर (प्र तिर) प्रवर्धय (दीर्घम्) (आयुः) जीवनकालम् (मा रिषाम) मा रिष्यामहै। मा हिंस्यामहै (सुमतौ) कल्याणां बुद्धौ (ते) तव (स्याम) ॥