यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। तासां॒ ब्रह्म॑णा॒ पय॑सा वावृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥
या: । ते । रुह: । प्रऽरुह: । या: । ते । आऽरुह: । याभि: । आऽपृणासि । दिवम् । अन्तरिक्षम् । तासाम् । ब्रह्मणा । पयसा । ववृधान: । विशि । राष्ट्रे । जागृहि । रोहितस्य ॥१.९॥
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा का उपदेश।
