वांछित मन्त्र चुनें

रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि। रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु ॥

मन्त्र उच्चारण
पद पाठ

रोहित: । यज्ञस्य । जनिता । मुखम् । च । रोहिताय । वाचा । श्रोत्रेण । मनसा । जुहोमि । रोहितम् । देवा: । यन्ति । सुऽमनस्यमाना: । स: । मा । रोहै: । साम्ऽइत्यै । रोहयतु ॥१.१३॥

अथर्ववेद » काण्ड:13» सूक्त:1» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा का उपदेश।

पदार्थान्वयभाषाः - (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (यज्ञस्य) यज्ञ [देवपूजा, संगतिकरण और दानव्यवहार] का (जनिता) उत्पन्न करनेवाला (च) और (मुखम्) मुख [मुखिया] है, (वाचा) वाणी से, (श्रोत्रेण) श्रवण से और (मनसा) मन से (रोहिताय) सबके उत्पन्न करनेवाले [परमेश्वर की सेवा] के लिये (जुहोमि) मैं भोजन करता हूँ। (सुमनस्यमानाः) शुभचिन्तक (देवाः) विजय चाहनेवाले लोग (रोहितम्) सबके उत्पन्न करनेवाले [परमेश्वर] को (यन्ति) प्राप्त होते हैं, (सः) वह [परमेश्वर] (मा) मुझको (रोहैः) ऊँचाइयों के साथ (सामित्यै) समिति [संगति] के लिये (रोहयतु) ऊँचा करे ॥१३॥
भावार्थभाषाः - जो मनुष्य सब श्रेष्ठ व्यवहारों के उपदेशक परमेश्वर की पूरी भक्ति करते हैं, वे शूरवीरों के समान अनेक प्रकार उन्नति करके श्रेष्ठ सभापति होते हैं ॥१३॥
टिप्पणी: १३−(रोहितः) (यज्ञस्य) देवपूजासंगतिकरणदानव्यवहारस्य (जनिता) उत्पादकः (मुखम्) प्रधानः (च) (रोहिताय) परमेश्वरोपासनाय (वाचा) वाण्या (श्रोत्रेण) श्रवणेन (मनसा) चित्तेन (जुहोमि) हु अदने। अन्नं करोमि (रोहितम्) (देवाः) विजिगीषवः (यन्ति) प्राप्नुवन्ति (सुमनस्यमानाः) अ० १।३५।१। शुभचिन्तकाः (सः) परमेश्वरः (मा) माम् (रोहैः) उन्नतिभिः (सामित्यै) छान्दसो दीर्घः। समित्यै। संगतये (रोहयतु) उन्नयतु ॥