अ॒हं प॑चाम्य॒हं द॑दामि॒ ममे॑दु॒ कर्म॑न्क॒रुणेऽधि॑ जा॒या। कौमा॑रो लो॒को अ॑जनिष्ट पु॒त्रोन्वार॑भेथां॒ वय॑ उत्त॒राव॑त् ॥
पद पाठ
अहम् । पचामि । अहम् । ददामि । मम । इत् । ऊं इति । कर्मन् । करुणे । अधि । जाया । कौमार: । लोक: । अजनिष्ट: । पुत्र: । अनुऽआरभेथाम् । वय: । उत्तरऽवत् ॥३.४७॥
अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:47
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर उन्नति करने का उपदेश।
पदार्थान्वयभाषाः - (अहम्) मैं [आचार्य] [विद्याकोश को मन्त्र ४६] (पचामि) पक्का [दृढ़] करता हूँ, और (अहम्) मैं (ददामि) देता हूँ, (मम) मेरी (जाया) पत्नी (इत्) भी (उ) निश्चय करके (करुणे) करुणायुक्त (कर्मन्) कर्म में (अधि) अधिकृत है। (कौमारः) उत्तम कुमारियोंवाला और (पुत्रः) उत्तम पुत्रोंवाला (लोकः) यह लोक (अजनिष्ट) हुआ है, [हे कुमारी कुमारो !] तुम दोनों (उत्तरावत्) अधिक उत्तम गुणवाला (वयः) जीवन (अन्वारभेथाम्) निरन्तर आरम्भ करो ॥४७॥
भावार्थभाषाः - आचार्य और आचार्याणी विद्या का उपदेश दृढ़ता से करें, जिससे कुमारी और कुमार संसार में धर्म के उदाहरण बनकर सदा श्रेष्ठ जीवन बितावें ॥४७॥
टिप्पणी: ४७−(अहम्) आचार्यः (पचामि) पक्कं दृढं करोमि, निधिम्−म० ४६ (अहम्) (ददामि) (मम) (इत्) एव (उ) निश्चयेन (कर्मन्) विहितकर्मणि (करुणे) करुणा−अर्शआद्यच्। करुणावति। दयावति (अधि) अधिकृता (जाया) पत्नी (कौमारः) कुमारी−अण्। श्रेष्ठकुमारीयुक्तः (लोकः) समाजः (अजनिष्ट) प्रादुरभवत् (पुत्रः) पुत्र−अर्शआद्यच्। श्रेष्ठपुत्रयुक्तः (अन्वारभेथाम्) निरन्तरमारम्भं कुरुतम् (वयः) जीवनम् (उत्तरावत्) म० १०। अधिकोत्तमगुणयुक्तम् ॥
