वांछित मन्त्र चुनें

सर्वा॑न्त्स॒मागा॑ अभि॒जित्य॑ लो॒कान्याव॑न्तः॒ कामाः॒ सम॑तीतृप॒स्तान्। वि गा॑हेथामा॒यव॑नं च॒ दर्वि॒रेक॑स्मि॒न्पात्रे॒ अध्युद्ध॑रैनम् ॥

मन्त्र उच्चारण
पद पाठ

सर्वान् । सम्ऽआगा: । अभिऽजित्य । लोकान् । यावन्त: । कामा: । सम् । अतीतृप: । तान् । वि । गाहेथाम् । आऽयवनम् । च । दर्वि: । एकस्मिन् । पात्रे । अधि । उत् । हर । एनम् ॥३.३६॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:36


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - [हे वीर !] (सर्वान् लोकान्) सब लोकों को (अभिजित्य) भले प्रकार जीतकर (सभागाः) तू आकर मिला है, (यावन्तः) जितनी (कामाः) कामनाएँ हैं, (तान्) उन सबको (सम्) यथावत् (अतीतृपः) तूने तृप्त किया है। (आयवनम्) मन्थन दण्डी (च) और (दर्विः) चमचा [दोनों] (एकस्मिन् पात्रे) एक पात्र में (वि गाहेथाम्) डूबें [हे वीर !] (एनम्) इस [आत्मा] को (अधि) अधिकारपूर्वक (उत् हर) ऊँचा ले चल ॥३६॥
भावार्थभाषाः - मनुष्य को योग्य है कि सब विघ्नों को पार करके शुभ कामनाओं को पूरा करे और एक परमात्मा में वा जगत् की रक्षा में तत्पर होकर आत्मा की उन्नति करता रहे, जैसे एक बटलोही में शाक आदि को दण्डी से कूटकर सिद्ध करते और चमचे से निकालते हैं ॥३६॥
टिप्पणी: ३६−(सर्वान्) (सभागाः) सम्+आङ्+इण् गतौ−लुङ्। संभागतोऽसि (अभिजित्य) (लोकान्) (यावन्तः) (कामाः) इष्टपदार्थाः (सम्) सम्यक् (अतीतृपः) तर्पितवानसि (तान्) कामान् (वि) विविधम् (गाहेथाम्) थस्य तकारश्छान्दसः। गाहेताम्। निमग्ने भवताम् (आयवनम्) आङ्+यु मिश्रणामिश्रणयोः−ल्युट्। विलोडनदण्डः (च) (दर्विः) चमसः (एकस्मिन्) (पात्रे) भाजने (अधि) अधिकारपूर्वकम् (उत् हर) उच्चं प्राप्नुहि (एनम्) आत्मानम् ॥