वांछित मन्त्र चुनें

स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म। गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

मन्त्र उच्चारण
पद पाठ

स्व:ऽगम् । लोकम् । अभि । न: । नयासि । सम् । जायया । सह । पुत्रै: । स्याम । गृह्णामि । हस्तम् । अनु । मा । आ । एतु । अत्र । मा । न: । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥३.१७॥

अथर्ववेद » काण्ड:12» सूक्त:3» पर्यायः:0» मन्त्र:17


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वान् !] (स्वर्गम्) सुख पहुँचानेवाले (लोकम् अभि) समाज में (नः) हमको (नयासि) तू पहुँचा, हम (जायया) पत्नी के साथ और (पुत्रैः सह) पुत्रों [दुःख से बचानेवालों] के साथ (सं स्याम) मिले रहें। मैं [प्रत्येक मनुष्य] (हस्तम्) [प्रत्येक का] हाथ (गृह्णामि) पकड़ता हूँ, वह (अत्र) यहाँ (मा अनु) मेरे साथ-साथ (आ एतु) आवे, (नः) हमको (मा) न तो (निर्ऋतिः) अलक्ष्मी [दरिद्रता] (मो) और न (अरातिः) कंजूसी (तारीत्) दबावे ॥१७॥
भावार्थभाषाः - मनुष्य विद्वानों के सत्सङ्ग से उत्तम स्त्री और सन्तानों में रहकर अपना घर स्वर्गलोक बनावें और परस्पर सहाय करके धनी और दानी होवें ॥१७॥ इस मन्त्र का अन्तिम पाद भेद से आ चुका है−अथर्व० ६।१३४।३ ॥
टिप्पणी: १७−(स्वर्गम्) सुखप्रापकम् (लोकम्) जनसमाजम् (अभि) प्रति (नः) अस्मान् (नयासि) प्रापय (सम्) संगत्य (जायया) पत्न्या (सह) (पुत्रैः) म० ४। नरकात् त्रायकैः (स्याम) (गृह्णामि) आददे (हस्तम्) (अनु) अनुसृत्य (मा) माम् (ऐतु) आगच्छतु (अत्र) संसारे (नः) अस्मान् (मा तारीत्) अ० २।७।४। तॄ अभिभवे−लुङ्। माभिभवतु (निर्ऋतिः) अलक्ष्मीः (मो) मैवं (अरातिः) अदानता। कृपणता ॥