वांछित मन्त्र चुनें

अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑। अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥

मन्त्र उच्चारण
पद पाठ

अहोरात्रे इति । अनु । एषि । बिभ्रत् । क्षेम्य: । तिष्ठन् । प्रऽतरण: । सुऽवीर: । अनातुरान् । सुऽमनस: । तल्प । बिभ्रत् । ज्योक् । एव । न: । पुरुषऽगन्धि: ।‍ एधि ॥२.४९॥

अथर्ववेद » काण्ड:12» सूक्त:2» पर्यायः:0» मन्त्र:49


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे परमेश्वर !] तू (बिभ्रत्) धारण करता हुआ (क्षेम्यः तिष्ठन्) सकुशल ठहरता हुआ, (प्रतरणः) बढ़ाता हुआ और (सुवीरः) महावीर होकर (अहोरात्रे) दिन-राति (अनु) निरन्तर (एषि) चलता है। (तल्प) हे सहारा देनेवाले [ईश्वर !] (नः) हमको (ज्योक्) बहुत काल तक (एव) निश्चय कर के (अनातुरान्) नीरोग और (सुमनसः) प्रसन्नचित्त (बिभ्रत्) रखता हुआ तू (पुरुषगन्धिः) पुरुषों को शोभा देनेवाला (एधि) हो ॥४९॥
भावार्थभाषाः - मनुष्यों को चाहिये कि परमेश्वर को सर्वसुखदाता जान कर प्रयत्न करें कि वे सदा स्वस्थ और प्रसन्नचित्त रह कर मनुष्यों के बीच शोभा बढ़ावें ॥४९॥
टिप्पणी: ४९−(अहोरात्रे) रात्रिदिने (अनु) निरन्तरम् (एषि) गच्छसि। व्याप्नोषि (बिभ्रत्) धारयन् (क्षेम्यः) सकुशलः (तिष्ठन्) वर्तमानः (प्रतरणः) प्रवर्धनः (सुवीरः) महावीरः (अनातुरान्) नीरोगान् (सुमनसः) प्रसन्नचित्तान् (तल्प) खष्पशिल्पशष्प०। उ० ३।२८। तल प्रतिष्ठाकरणे−प प्रत्ययः। हे प्रतिष्ठाप्रद परमेश्वर ! (बिभ्रत्) धारयन् (ज्योक्) चिरकालम् (नः) अस्मान् (पुरुषगन्धिः) सर्वधातुभ्य इन्। उ० ४।११८। पुरुष+गन्ध अर्दने, गतौ, याचने शोभने च−इन्। पुरुषान् गन्धयते शोभयते यः स परमेश्वरः (एधि) भव ॥