न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑। यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥
नडम् । आ । रोह । न । ते । अत्र । लोक: । इदम् । सीसम् । भागऽधेयम् । ते । आ । इहि । य: । गोषु । यक्ष्म: । पुरुषेषु । यक्ष्म: । तेन । त्वम् । साकम् । अधराङ् । परा । इहि ॥२.१॥
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
