वांछित मन्त्र चुनें

उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः। दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥

मन्त्र उच्चारण
पद पाठ

उपऽस्था: । ते । अनमीवा: । अयक्ष्मा: । अस्मभ्यम् । सन्तु । पृथिवि । प्रऽसूता: । दीर्घम् । न: । आयु: । प्रतिऽबुध्यमाना: । वयम् । तुभ्यम् । बलिऽहृत: । स्याम ॥१.६२॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:62


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (पृथिवी) हे पृथिवी ! (ते) तेरी (उपस्थाः) गोदें (अस्मभ्यम्) हमारे लिये (अनमीवाः) नीरोग और (अयक्ष्माः) राजरोगरहित (प्रसूताः) उत्पन्न (सन्तु) होवें। (नः) अपने (आयुः) आयु [जीवन] को (दीर्घम्) दीर्घकाल तक (प्रतिबुध्यमानाः) जगाते हुए (वयम्) हम (तुभ्यम्) तेरे लिये (बलिहृतः) बलि [सेवा धर्म] देनेवाले (स्याम) रहें ॥६२॥
भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक पृथिवी पर स्वस्थ और चेतन्य रहकर धर्म के साथ परस्पर पालन करें ॥६२॥
टिप्पणी: ६२−(उपस्थाः) क्रोडाः (ते) तव (अनमीवाः) रोगरहिताः (अयक्ष्माः) राजरोगशून्याः (अस्मभ्यम्) (सन्तु) (पृथिवि) (प्रसूताः) उत्पन्नाः (दीर्घम्) बहुकालपर्यन्तम् (नः) अस्माकम्। स्वकीयम् (आयुः) जीवनम् (प्रतिबुध्यमानाः) जागरणेन चेतयन्तः (वयम्) (तुभ्यम्) (बलिहृतः) बलेरुपायनस्य हारकाः। प्रापकाः (स्याम) भवेम ॥