यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑। भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ऽस्तु व॒र्षमे॑दसे ॥
पद पाठ
यस्याम् । अन्नम् । व्रीहिऽयवौ । यस्या: । इमा: । पञ्च । कृष्टय: । भूम्यै । पर्जन्यऽपत्न्यै । नम: । अस्तु । वर्षऽमेदसे ॥१.४२॥
अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:42
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राज्य की रक्षा का उपदेश।
पदार्थान्वयभाषाः - (यस्याम्) जिस [भूमि] पर (अन्नम्) अन्न, (व्रीहियवौ) चावल और जौ हैं, (यस्याः) जिस के [ऊपर] (पञ्च) पाँच [पृथिवी, जल, तेज, वायु और आकाश] से सम्बन्धवाले (इमाः) यह (कृष्टयः) मनुष्य हैं। (वर्षमेदसे) वर्षा से स्नेह रखनेवाली, (पर्जन्यपत्न्यै) मेघ से पालन की गयी (भूम्यै) उस भूमि के लिये (नमः अस्तु) [हमारा] अन्न होवे ॥४२॥
भावार्थभाषाः - मनुष्य पृथिवी के हित के लिये पृथिवी आदि पाँच तत्त्वों से उपकार लेकर अन्न आदि प्राप्त करें ॥४२॥
टिप्पणी: ४२−(यस्याम्) भूम्याम् (अन्नम्) (व्रीहियवौ) (यस्याः) (इमाः) दृश्यमानाः (पञ्च) पृथिव्यादिपञ्चभूतैः संबद्धाः (कृष्टयः) अ० ३।२४।३। मनुष्याः−निघ० २।३। (भूम्यै) (पर्जन्यपत्न्यै) मेघेन पालनीयायै (नमः) अन्नम्−निघ० २।७। (अस्तु) (वर्षमेदसे) ञिमिदा स्नेहने−असुन्। वर्षाभिः स्नेहशीलायै ॥
