वांछित मन्त्र चुनें

यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑। यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

मन्त्र उच्चारण
पद पाठ

य: । ते । गन्ध: । पृथिवि । सम्ऽबभूव । यम् । बिभ्रति । ओषधय: । यम् । आप: । यम् । गन्धर्वा: । अप्सरस: । च । भेजिरे । तेन । मा । सुरभिम् । कृणु । मा । न: । द्विक्षत । क: । चन ॥१.२३॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:23


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (पृथिवी) हे पृथिवी ! (यः) जो (ते) तेरा (गन्धः) गन्ध [अंश] (संबभूव) उत्पन्न हुआ है, (यम्) जिस [अंश] को (ओषधयः) ओषधें [अन्न, सोमलता आदि] और (यम्) जिसको (आपः) जल (बिभ्रति) धारण करते हैं। (यम्) जिसको (गन्धर्वाः) पृथिवी [के अंशः] को धारण करनेवाले [प्राणियों ने (च) और (अप्सरसः)] आकाश में चलनेवाले [जीवों और लोकों] ने (भेजिरे) भोगा है, (तेन) उस [गन्ध वा अंश] से (मा) मुझे (सुरभिम्) ऐश्वर्यवान् (कृणु) तू कर, (कश्चन) कोई भी [प्राणी] (नः) हम से (मा द्विक्षत) न वैर करे ॥२३॥
भावार्थभाषाः - गन्धवती पृथिवी का आश्रय लेकर अनेक प्रकार से सब प्राणी और सब लोक आकार धारण करके ठहरते हैं। मनुष्य उस पृथिवी के तत्त्वज्ञान से सब कार्य सिद्ध करके ऐश्वर्यवान् होवें ॥२३॥
टिप्पणी: २३−(यः) (ते) तव (गन्धः) घ्राणग्राह्यो गुणभेदः। लेशः (पृथिवी) (संबभूव) उत्पन्नो बभूव (यम्) गन्धम् (बिभ्रति) धारयन्ति (ओषधयः) अन्नसोमलतादयः (यम्) (आपः) जलानि (गन्धर्वाः) अ० ४।३७।२। कॄगॄशॄदॄभ्यो वः। उ० १।१५५। गो+धृञ् धारणे−व प्रत्ययः, गो शब्दस्य गमादेशः। गोर्भूमेर्धारकाः प्राणिनः (अप्सरसः) अ० ४।३७।२। अप्+सृ गतौ−असि। अप्सु आकाशे जले वा सरणशीला जीवा लोकाश्च (च) (भेजिरे) सेवितवन्तः (तेन) गन्धेन (मा) माम् (सुरभिम्) सुर ऐश्वर्यदीप्त्योरित्यस्माद् बाहुलकादौणादिकोऽमिच् प्रत्ययः−इति दयानन्दो यजु० १२।३५। ऐश्वर्यवन्तम् (कृणु) कुरु। अन्यद्गतम्−म० १८ ॥