वांछित मन्त्र चुनें

तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्। अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ॥

मन्त्र उच्चारण
पद पाठ

तया । अर्बुदे । प्रऽनुत्तानाम् । इन्द्र: । हन्तु । वरम्ऽवरम् । अमित्राणाम् । शचीऽपति: । मा । अमीषाम् । मोचि । क: । चन ॥११.२०॥

अथर्ववेद » काण्ड:11» सूक्त:9» पर्यायः:0» मन्त्र:20


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (शचीपतिः) वाणियों, कर्मों और बुद्धियों के पालनेवाले, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले आप] (तया) उस [सेना के द्वारा] (प्रणुत्तानाम्) बाहिर हटाये गये (अमित्राणाम्) वैरियों में से (वरंवरम्) अच्छे-अच्छे को (हन्तु) मारे। (अमीषाम्) इनमें से (कः चन) कोई भी (मा मोचि) न छूटे ॥२०॥
भावार्थभाषाः - युद्धकुशल (शचीपति) यथार्थ बोलनेवाला, यथार्थ कर्मवाला और यथार्थ बुद्धिवाला सेनापति शत्रुओं के सब नायकों को मार कर परास्त कर देवे ॥२०॥देखो-अथर्व० ६।६७।२। और-अथर्व० ३।१९।८ ॥
टिप्पणी: २०−(तया) सेनया (अर्बुदे) म० १। हे शूरसेनापते राजन् (प्रणुत्तानाम्) बहिष्प्रेरितानाम् (इन्द्रः) परमैश्वर्यवान् सेनापतिः (हन्तु) मारयतु (वरंवरम्) अ० ६।६७।२। श्रेष्ठं श्रेष्ठं नायकम् (अमित्राणाम्) (शचीपतिः) अ० ३।१०।१२। शची=वाक्-निघ० १।११। कर्म २।१। प्रज्ञा−३।९। शचीनां वाचां कर्मणां प्रज्ञानां च पालकः। यथार्थवक्ता यथार्थकर्मा यथार्थप्रज्ञश्च (अमीषाम्) शत्रूणाम् (मा मोचि) अ० ३।१९।८। मा मुच्यताम् (कश्चन) कोऽपि ॥