स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्। बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
पद पाठ
स्तेयम् । दु:ऽकृतम् । वृजिनम् । सत्यम् । यज्ञ: । यश: । बृहत् । बलम् । च । क्षत्रम् । ओज: । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२०॥
अथर्ववेद » काण्ड:11» सूक्त:8» पर्यायः:0» मन्त्र:20
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (स्तेयम्) चोरी, (दुष्कृतम्) दुष्टकर्म, (वृजिनम्) पाप, (सत्यम्) सत्य [यथार्थ कथन कर्म आदि], (यज्ञः) यज्ञ [देवपूजा आदि] और (बृहत्) वृद्धिकारक (यशः) यश, (बलम्) बल (च) और (ओजः) पराक्रम (च) और (क्षत्रम्) हानि से रक्षक गुण [क्षत्रियपन] ने (शरीरम्) शरीर में (अनु) धीरे-धीरे (प्र अविशन्) प्रवेश किया ॥२०॥
भावार्थभाषाः - मनुष्य के दुष्ट विचारों से चोरी आदि दुष्ट कर्म और उनके नरक आदि बुरे फल और शुभ विचारों से सत्य कर्म आदि उत्तम कर्म और उनके मोक्ष आदि उत्तम फल शरीर द्वारा प्राप्त होते हैं ॥२०॥
टिप्पणी: २०−(स्तेयम्) चौरत्वम् (दुष्कृतम्) दुष्टकर्म (वृजिनम्) अ० १।१०।३। पापम् (सत्यम्) यथार्थकथनादिकर्म (यज्ञः) देवपूजादिव्यवहारः (यशः) कीर्तिः (बृहत्) सुखवृद्धिकरम् (बलम्) (च) (क्षत्रम्) अ० २।१५।४। क्षत्+त्रैङ् पालने-क। क्षतः क्षतात्, हानेः रक्षकं क्षत्रियत्वम् (खोजः) पराक्रमः (च) अन्यत् पूर्ववत् ॥
