वांछित मन्त्र चुनें
देवता: रुद्रः ऋषि: अथर्वा छन्द: जगती स्वर: रुद्र सूक्त

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः। मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वं रुद्र॒ मा री॑रिषो नः ॥

मन्त्र उच्चारण
पद पाठ

मा । न: । महान्तम् । उत । मा । न: । अर्भकम् । मा । न: । वहन्तम् । उत । मा । न: । वक्ष्यत: । मा । न: । हिंसी: । पितरम् । मातरम् । च । स्वाम् । तन्वम् । रुद्र । मा । रिरिष: । न: ॥२.२९॥

अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:29


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (रुद्र) हे रुद्र ! [ज्ञानदाता परमेश्वर] (मा) न तो (नः) हमारे (महान्तम्) पूजनीय [वयोवृद्ध वा विद्यावृद्ध] को (उत) और (मा) न (नः) हमारे (अर्भकम्) बालक को, (मा) न (नः) हमारे (वहन्तम्) ले चलते हुए [युवा] को (उत) और (मा) न (नः) हमारे (वक्ष्यतः) भावी ले चलनेवालों [होनहार सन्तानों] को (मा) न (नः) हमारे (पितरम्) पालनेवाले पिता को (च) और (मातरम्) मान करनेवाली माता को (हिंसीः) मार, और (मा) न (नः) हमारे (स्वाम्) अपने ही (तन्वम्) शरीर को (रीरिषः) नाश कर ॥२९॥
भावार्थभाषाः - मनुष्य परमात्मा की प्रार्थना करते हुए शुभ कर्मों का अनुष्ठान करके अपने सब सम्बन्धियों की और अपनी रक्षा करें ॥२९॥यह मन्त्र कुछ भेद से ऋग्वेद में है-१।११४।७। तथा यजुर्वेद-अ० १६। म० १५ ॥
टिप्पणी: २९−(मा) निषेधे (नः) अस्माकम् (महान्तम्) पूजनीयम्। वयोवृद्धं विद्यावृद्धं वा (अर्भकम्) अ० १।२७।३। अर्भकपृथुकपाका वयसि। उ० ५।५३। ऋधु वृद्धौ-वुन्, धस्य भः। बालकम् (वहन्तम्) वह प्रापणे-शतृ। वहनशीलं युवानम् (सत्) अपि च (वक्ष्यतः) लृटः सद्वा। पा० ३।३।११४। वह प्रापणे- लृटः स्य-शतृ। भविष्यति काले वहनशीलान् (हिंसीः) माङि लुङि रूपम्। हिन्धि (पितरम्) पालकं जनकम् (मातरम्) मानप्रदां जननीम् (स्वाम्) स्वकीयाम् (तन्वम्) शरीरम् (रुद्र) म० ३। हे ज्ञानप्रद (रीरिषः) अ० ५।३।८। जहि (नः) अस्माकम्। अन्यद्गतम् ॥