वांछित मन्त्र चुनें

बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्। तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥

मन्त्र उच्चारण
पद पाठ

बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् । तेन । अहम् । अमूम् । सेनाम् । नि । लिम्पामि । बृहस्पते । अमित्रान् । हन्मि । ओजसा ॥१२.१३॥

अथर्ववेद » काण्ड:11» सूक्त:10» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (आङ्गिरसः) विद्वानों के शिष्य (बृहस्पतिः) [बड़े-बड़ों के रक्षक राजा] ने (यम्) जिस (असुरक्षयणम्) असुरनाशक (वधम्) शस्त्र (वज्रम्) वज्ररूप [सेनापति] को (असिञ्चत) सींचा है [बढ़ाया है]। (तेन) उसी [सेनापति] के साथ, (बृहस्पते) हे बृहस्पति ! [बड़े-बड़ों के रक्षक राजन्] (अहम्) मैं [वीर पुरुष] (ओजसा) पराक्रम से (अमूम् सेनाम्) उस सेना पर (नि लिम्पामि) पोता फेरता हूँ और (अमित्रान्) वैरियों को (हन्मि) मारता हूँ ॥१३॥
भावार्थभाषाः - जैसे माली जल सींच कर वृक्षों को बढ़ाता है, वैसे ही धर्मज्ञ राजा वीरों को बढ़ावे और शत्रुओं का नाश करे ॥१३॥
टिप्पणी: १३−(पूर्वार्द्धर्चो व्याख्यातः-म० १२ (तेन) सेनापतिना (अहम्) वीरपुरुषः (अमूम्) (सेनाम्) (नि) नितराम् (लिम्पामि) लिप उपदेहे, मुचादित्वाद् मुम्। कृतलेपां करोमि। वि... (बृहस्पते) हे बृहतां रक्षक राजन् (अमित्रान्) शत्रून् (हन्मि) मारयामि (ओजसा) पराक्रमेण ॥