वांछित मन्त्र चुनें

गृ॑हा॒ण ग्रावा॑णौ स॒कृतौ॑ वीर॒ हस्त॒ आ ते॑ दे॒वा य॒ज्ञिया॑ य॒ज्ञम॑गुः। त्रयो॒ वरा॑ यत॒मांस्त्वं वृ॑णी॒षे तास्ते॒ समृ॑द्धीरि॒ह रा॑धयामि ॥

मन्त्र उच्चारण
पद पाठ

गृहाण । ग्रावाणौ । सऽकृतौ । वीर । हस्ते । आ । ते । देवा: । यज्ञिया: । यज्ञम् । अगु: । त्रय: । वरा: । यतमान् । त्वम् । वृणीषे । ता: । ते । सम्ऽऋध्दी: । इह । राधयामि ॥१.१०॥

अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (वीर) हे वीर ! (सकृतौ) मिलकर काम करनेवाले दोनों (ग्रावाणौ) सिलबट्टों को (हस्ते) हाथ में (गृहाण) ले, (यज्ञियाः) पूजायोग्य (देवाः) देवता [विजयी लोग] (ते) तेरे (यज्ञम्) यज्ञ [श्रेष्ठ व्यवहार में] (आ अगुः) आये हैं। (त्रयः) तीन [स्थान, नाम और जन्म] (वराः) वरदान हैं, (यतमान्) जिन-जिन को (त्वम्) तू (वृणीषे) माँगता है, (ते) तेरे लिये (ताः) उन (समृद्धीः) समृद्धियों को (इह) यहाँ [संसार में] (राधयामि) मैं सिद्ध करता हूँ ॥१०॥
भावार्थभाषाः - जो पराक्रमी पुरुष सिल-बट्टे के समान मिलकर काम करे, सब पुण्यात्मा विजयी पुरुष उसका साथ देवें और वह अपने स्थान वा स्थिति, नाम वा कीर्ति और जन्म वा मनुष्यजन्म को सफल करे ॥१०॥भगवान् यास्कमुनि का वचन है−“धाम तीन होते हैं, स्थान नाम और जन्म निरु० ९।२८ ॥
टिप्पणी: १०−(गृहाण) स्वीकुरु (ग्रावाणौ) म० ९। अवहननपाषाणौ (सकृतौ) सहकर्मकर्तारौ (वीर) हे शूर (हस्ते) करे (ते) तव (देवाः) विजिगीषवः (यज्ञियाः) पूजार्हाः (यज्ञम्) श्रेष्ठव्यवहारम् (आ अगुः) इण् गतौ-लुङ्। आगमन् (त्रयः) स्थाननामजन्मरूपाः (वराः) वरणीयाः। प्रार्थनीयाः पदार्थाः (यतमान्) बहुषु यान् वरान् (त्वम्) (वृणीषे) याचसे (ताः) (ते) तुभ्यम् (समृद्धीः) सम्पत्तीः (इह) संसारे (राधयामि) संसाधयामि ॥