वांछित मन्त्र चुनें

उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि॒ यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑। यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥

मन्त्र उच्चारण
पद पाठ

उलूखले । मुसले । य: । च । चर्मणि । य: । वा । शूर्पे । तण्डुल: । कण: । यम् । वा । वात: । मातरिश्वा । पवमान: । ममाथ । अग्नि: । तत् । होता । सुऽहुतम् । कृणोतु ॥९.२६॥

अथर्ववेद » काण्ड:10» सूक्त:9» पर्यायः:0» मन्त्र:26


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदवाणी की महिमा का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (तण्डुलः) चावल [वा] (कणः) कनी [चावल का टुकड़ा] (उलूखले) ओखली में, (मुसले) मूसल में (च) और (चर्मणि) चर्म [मृग छाला वा बाघम्बर] में (वा) अथवा (यः) जो (शूर्पे) सूप में है, (वा) अथवा (यम्) जिसको (मातरिश्वा) आकाश में चलनेवाले (पवमानः) शोधनेवाले (वातः) वायु ने (ममाथ) मथा था, (होता) दाता, (अग्निः) सर्वव्यापक परमेश्वर (तत्) उस को (सुहुतम्) धार्मिक रीति से स्वीकार किया हुआ (कृणोतु) करे ॥२६॥
भावार्थभाषाः - जैसे मनुष्य अन्न को एक-एक बीज करके अनेक प्रकार कूट-फटक कर उपयोगी बनाते हैं, वैसे ही मनुष्य वेदवाणी को ब्रह्मचर्य आदि अनेक तप से प्राप्त करके परमेश्वर के आश्रय से संसार में उपकारी बनें ॥२६॥ इस मन्त्र का अन्तिम पाद अथर्व० ६।७१।२। में आ चुका है ॥
टिप्पणी: २६−(उलूखले) अ० ९।६(१)।१५। धान्यादिकण्डनसाधने (मुसले) अ० ६।(१)।१५। धान्यादिखण्डनसाधने (चर्मणि) आजनं चर्म कृतिः स्त्री-इत्यमरः १७।४७। अजिने। मृगचर्मणि। व्याघ्रचर्मणि (शूर्पे) अ० ९।६(१)।१६। धान्यस्फोटकयन्त्रे (तण्डुलः) सानसिवर्णसिपर्णसितण्डुला०। उ० ४।१७। तडि आघाते-उलच्। यद्वा, वृञ्लुटितनितडिभ्य उलच् तण्डश्च। उ० ५।९। वृञादिभ्यः-उलच्, सर्वेषां तण्डादेशश्च। तुषरहितो व्रीहिः (कणः) धान्यादेरतिसूक्ष्मांशः (यम्) (वा) (वातः) वायुः (मातरिश्वा) अ० ५।१०।८। आकाशगमनः (पवमानः) संशोधकः (ममाथ) मथितवान् (अग्निः) सर्वव्यापकः परमेश्वरः (तत्) (होता) दाता (सुहुतम्) सुष्ठु स्वीकृतम् (कृणोतु) करोतु ॥