संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्। अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ॥
पद पाठ
सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । च । सम् । यमत् । अस्मिन् । क्षेत्रे । द्वौ । अही इति । स्त्री । च । पुमान् । च । तौ । उभौ । अरसा ॥४.८॥
अथर्ववेद » काण्ड:10» सूक्त:4» पर्यायः:0» मन्त्र:8
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सर्प रूप दोषों के नाश का उपदेश।
पदार्थान्वयभाषाः - वह [साँप] (संयतम्) मुँदे हुए मुख को (न) न (वि स्परत्) खोले और (व्यात्तम्) खुले मुख को (न) न (सम् यमत्) मूँदे। (अस्मिन्) इस (क्षेत्रे) खेत [संसार] में (द्वौ) दो (अही) महाहिंसक [साँप] (स्त्री) स्त्री (च च) और (पुमान्) नर हैं, (तौ) वे (उभौ) दोनों (अरसा) नीरस [हो जावें] ॥८॥
भावार्थभाषाः - विद्वान् पुरुष ऐसा प्रयत्न करें सर्पिणी सर्प समान स्त्री और पुरुष रूप दोनों प्रकार की प्रजाएँ उपद्रव न मचावें ॥८॥ इस मन्त्र का पूर्वार्द्ध-अ० ६।५६।१। के उत्तर भाग में आ चुका है ॥
टिप्पणी: ८−(संयतम्) संकुचितं मुखम् (न) निषेधे (वि) विवृत्य (स्परत्) स्पृ प्रीतिचालनयोः−लेट्। चालयेत् (व्यात्तम्) अ० ६।५६।१। विवृतं मुखम् (संयतम्) संश्लिष्येत् (अस्मिन्) प्रत्यक्षे (क्षेत्रे) क्षेत्ररूपे संसारे (द्वौ) (अही) म० १। महाहिंसकौ सर्पौ (स्त्री) (च) (पुमान्) अ० १।८।१। नरः (च) (तौ) (उभौ) (अरसा) सारहीनौ ॥
