वांछित मन्त्र चुनें

यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

मन्त्र उच्चारण
पद पाठ

यथा । देवेषु । अमृतम् । यथा । एषु । सत्यम् । आऽहितम् । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२५॥

अथर्ववेद » काण्ड:10» सूक्त:3» पर्यायः:0» मन्त्र:25


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सम्पत्तियों के पाने का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसे (देवेषु) विजय चाहनेवालों में (अमृतम्) अमरपन [पुरुषार्थ] और (यथा) जैसा (एषु) इनमें (सत्यम्) सत्य (आहितम्) स्थापित है, (एव) वैसे ही (मे) मेरे लिये (मणिः) श्रेष्ठ (वरणः) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] (कीर्तिम्) कीर्ति और (भूतिम्) विभूति [ऐश्वर्य, सम्पत्ति] को (नि यच्छतु) दृढ़ करे, (तेजसा) तेज के साथ (मा) मुझे (सम्) यथावत् (उक्षतु) बढ़ावे और (यशसा) यश के साथ (मा) मुझे (सम्) यथावत् (अनक्तु) प्रकाशित करे ॥२५॥
भावार्थभाषाः - जैसे विजयी शूरों में पुरुषार्थ और सत्य व्रत धारण होता है, वैसे ही मनुष्य ईश्वरज्ञान और शरीरबल से प्रतापी होकर संसार में अपनी कीर्ति बढ़ावे ॥२५॥
टिप्पणी: २५−(देवेषु) विजिगीषुषु शूरेषु (अमृतम्) अमरणम्। पौरुषम् (सत्यम्) सत्यव्रतम्। अन्यत् पूर्ववत् म० १७ ॥