वांछित मन्त्र चुनें

यथा॒ यशो॑ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

मन्त्र उच्चारण
पद पाठ

यथा । यश: । अग्निऽहोत्रे । वषट्ऽकारे । यथा । यश:। एव । मे । वरण: । मणि: । कीर्तिम्‌ । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२२॥

अथर्ववेद » काण्ड:10» सूक्त:3» पर्यायः:0» मन्त्र:22


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सम्पत्तियों के पाने का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसा (यशः) यश (अग्निहोत्रे) अग्निहोत्र [अग्नि में सुगन्धित द्रव्य चढ़ाने वा अग्नि का शिल्प विद्या में प्रयोग करने] में और (यथा) जैसा (यशः) यश (वषट्कारे) दान कर्म में है, (एव) वैसे ही (मे) मेरे लिये.... म० १७ ॥२२॥
भावार्थभाषाः - जैसे अग्निहोत्र से वायुशुद्धि और शिल्पविद्या की उन्नति होती है और जैसे सुपात्रों को दान देने से कीर्ति बढ़ती है, वैसे ही मनुष्य अपना यश बढ़ावें ॥२२॥
टिप्पणी: २२−(अग्निहोत्रे) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। हु दानादानादनेषु−त्रन्। अग्नौ सुगन्धितद्रव्यदाने, अथवा अग्नेः शिल्पविद्यायां प्रयोगे (वषट्कारे) अ० ५।२६।१२। वह प्रापणे डषटि। दानकर्मणि। अन्यत् पूर्ववत् ॥