वांछित मन्त्र चुनें

यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

मन्त्र उच्चारण
पद पाठ

यथा । यश: । सोमऽपीथे । मधुऽपर्के । यथा । यश: । एव । मे । वरण: । मणि: । कीर्तिम्‌ । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२१॥

अथर्ववेद » काण्ड:10» सूक्त:3» पर्यायः:0» मन्त्र:21


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सम्पत्तियों के पाने का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसा (यशः) यश (सोमपीथे) सोमरस पीने में और (यथा) जैसा (यशः) यश (मधुपर्के) मधुपर्क [मधु, दही, घी, जल और शर्करा के पञ्चमेल वा पञ्चामृत] में है, (एव) वैसे ही (मे) मेरे लिये.... म० १७ ॥२१॥
भावार्थभाषाः - जैसे सोमरस और मधुपर्क बल बढ़ाने में प्रसिद्ध हैं, वैसे ही मनुष्य अपनी कीर्ति फैलावे ॥२१॥
टिप्पणी: २१−(सोमपीथे) पातॄतुदिवचि०। उ० २।७। पा पाने पा रक्षणे वा-थक्। सोमरसपाने (मधुपर्के) पृची संपर्चने-घञ्। मधुनः पर्को योगोऽत्र। दधि सर्पिर्जलं क्षौद्रं सिता चैतैः पञ्चभिः संयुक्ते पदार्थे। अन्यत् पूर्ववत् ॥