वांछित मन्त्र चुनें

यथा॒ यशः॑ क॒न्यायां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

मन्त्र उच्चारण
पद पाठ

यथा । यश: । कन्यायाम् । यथा । अस्मिन् । सम्ऽभृते । रथे । एव । मे । वरण: । मणि: । कीर्तिम्‌ । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२०॥

अथर्ववेद » काण्ड:10» सूक्त:3» पर्यायः:0» मन्त्र:20


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सम्पत्तियों के पाने का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसा (यशः) यश (कन्यायाम्) कामनायोग्य [कन्या] में और (यथा) जैसा (अस्मिन्) इस (संभृते) सुन्दर बने (रथे) रथ में है, (एव) वैसे ही (मे) मेरे लिये.... म० १७ ॥२०॥
भावार्थभाषाः - जैसे सुशीला गुणवती कन्या से माता-पिता आदि कीर्ति पाते हैं और जैसे सुन्दर यान विमान आदि से बनानेवाले की शिल्पविद्या प्रख्यात होती हैं, वैसे ही सब मनुष्य अपनी कीर्ति बढ़ावें ॥२०॥
टिप्पणी: २०−(कन्यायाम्) अ० १।१४।२। कन प्रीतौ द्युतौ गतौ च-यक्, टाप्। कमनीयाया पुत्र्याम् (संभृते) सम्यक् पोषिते रचिते (रथे) यानविमानादौ। अन्यत् पूर्ववत् ॥