को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे। को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥
पद पाठ
क: । अस्मिन् । यज्ञम् । अदधात् । एक: । देव: । अधि । पुरुषे । क: । अस्मिन् । सत्यम् । क: । अनृतम् । कुत: । मृत्यु: । कुत: । अमृतम् ॥२.१४॥
अथर्ववेद » काण्ड:10» सूक्त:2» पर्यायः:0» मन्त्र:14
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्यशरीर की महिमा का उपदेश।
पदार्थान्वयभाषाः - (कः) किस (एकः) एक (देवः) देव [स्तुतियोग्य] ने (अस्मिन् पुरुषे) इस मनुष्य में (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दान सामर्थ्य] को, (कः) किस ने (अस्मिन्) इस [मनुष्य] में (सत्यम्) सत्य [विधि] को, (कः) किस ने (अनृतम्) असत्य [निषेध] को (अधि अदधात्) रख दिया है। (कुतः) कहाँ से (मृत्युः) मृत्यु और (कुतः) कहाँ से (अमृतम्) अमरपन [आता है] ॥१४॥
भावार्थभाषाः - मनुष्य विधि और निषेध के मार्ग को समझकर शारीरिक और आत्मिक बल बढ़ाने में प्रयत्न करे ॥१४॥
टिप्पणी: १४−(कः) प्रश्ने (अस्मिन्) (यज्ञम्) देवपूजासङ्गतिकरणदानसामर्थ्यम् (अदधात्) धृतवान् (एकः) (देवः) स्तुत्यः (अधि) (पुरुषे) मनुष्ये (कः) (अस्मिन्) (सत्यम्) वेदविहितं कर्म (कः) (अनृतम्) वेदनिषिद्धं कर्म (कुतः) कस्मात् स्थानात् (मृत्युः) मरणम् (कुतः) (अमृतम्) अमरणम् ॥
