वांछित मन्त्र चुनें

को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च। गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥

मन्त्र उच्चारण
पद पाठ

क: । अस्मिन् । रूपम् । अदधात् । क: । मह्यानम् । च । नाम । च । गातुम् । क: । अस्मिन् । क: । केतुम् । क: । चरित्राणि । पुरुषे ॥२.१२॥

अथर्ववेद » काण्ड:10» सूक्त:2» पर्यायः:0» मन्त्र:12


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यशरीर की महिमा का उपदेश।

पदार्थान्वयभाषाः - (कः) कर्ता [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रूपम्) रूप, (कः) कर्ता ने (मह्मानम्) महत्त्व (च) और (नाम) नाम (च) भी (अदधात्) रक्खा है, (कः) कर्ता ने (अस्मिन्) इस (पुरुषे) मनुष्य में (गातुम्) गति [प्रवृत्ति], (कः) कर्ता ने (केतुम्) विज्ञान (च) और (चरित्राणि) अनेक आचरणों को [रक्खा है] ॥१२॥
भावार्थभाषाः - परमात्मा ने अपनी न्यायव्यवस्था से मनुष्य में पराक्रम करने के लिये अनेक शक्तियाँ दी हैं ॥१२॥
टिप्पणी: १२−(कः) म० ५। कर्ता वेधाः (मह्मानम्) म० ६। महत्त्वम् (गातुम्) गतिम्। प्रवृत्तिम् (केतुम्) विज्ञानम् (चरित्राणि) आचरणानि (पुरुषे) मनुष्ये। अन्यत् सरलम् ॥