वांछित मन्त्र चुनें

नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒तत्। यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥

मन्त्र उच्चारण
पद पाठ

न । एनम् । रक्षांसि । न । पिशाचा:। सहनो । देवानाम् । ओज: । प्रथमऽजम् । हि । एतत् ।य: । बिभर्ति । दाक्षायणम् । हिरण्यम् । स: । जीवेषु । कृणुते । दीर्घम् । आयु: ॥

अथर्ववेद » काण्ड:1» सूक्त:35» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सुवर्ण आदि धन प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (न) न तो (रक्षांसि) हिंसा करनेहारे राक्षस और (न) न (पिशाचाः) मांसाहारी पिशाच (एनम्) इस पुरुष को (सहन्ते) दबा सकते हैं, (हि) क्योंकि (एतत्) यह [विज्ञान वा सुवर्ण] (देवानाम्) विद्वानों का (प्रथमजम्) प्रथम उत्पन्न (ओजः) सामर्थ्य है। (यः) जो पुरुष (दाक्षायणम्) बल की गति बढ़ानेवाले (हिरण्यम्) कमनीय तेजःस्वरूप विज्ञान वा सुवर्ण को (बिभर्ति) धारण करता है, (सः) वह (जीवेषु) सब जीवों में (आयुः) अपनी आयु को (दीर्घम्) दीर्घ (कृणुते) करता है ॥२॥
भावार्थभाषाः - जो पुरुष (प्रथमजम्) प्रथम अवस्था में गुणी माता, पिता और आचार्य से ब्रह्मचर्यसेवन करके शिक्षा पाते हैं, वह उत्साही जन सब विघ्नों को हटा कर दुष्ट हिंसकों के फंदे में नहीं फँसते हैं और वही सत्कर्मी पुरुष विज्ञान और सुवर्ण आदि धन को प्राप्त करके संसार में यश पाते हैं, इसी का नाम दीर्घ आयु करना है ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है, अ० ३४ म० ५१ ॥
टिप्पणी: २−न। निषेधे। एनम्। हिरण्यधारिणं पुरुषम्। रक्षांसि। १।२१।३। राक्षसाः, नष्टबुद्धयः स्वार्थिनः। पिशाचाः। १।१६।३। मांसभक्षिणः पिशिताशिनो महादुःखदायिनः। सहन्ते। अभिभवन्ति, बाधन्ते। देवानाम्। विदुषाम्। ओजः। १।१२।१। पराक्रमः। प्रथम-जम्। प्रथेरमच्। उ० ५।६८। इति प्रथ ख्यातौ−अमच्+जनी−ड। प्रथमतो मातापितृगुरुकारिताभ्यासत उत्पन्नम्। हि। खलु, यस्मात् कारणात्। एतत्। हिरण्यम्। यः। पुरुषः। बिभर्त्ति। भृञ् भरणधारणपोषणेषु−जुहोत्यादित्वात् शपः श्लुः। दधाति। दाक्षायणम्। म० १। बलस्य गतियुक्तम्, परमोत्साहवर्धकम्। हिरण्यम्। म० १। कमनीयं विज्ञानं सुवर्णादिकं वा। जीवेषु। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति जीव प्राणने−क। प्राणिषु। कृणुते। कृञ् हिंसाकरणयोः, स्वादिः। करोति। दीर्घम्। म० १। दॄ विदारणे−घञ्। लम्बमानम्। आयुः। म० १। इण्−उसि। जीवनम् ॥