वांछित मन्त्र चुनें

जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम्। ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥

मन्त्र उच्चारण
पद पाठ

जिह्वाया: । अग्रे । मधु । मे । जिह्वाऽमूले । मधूलकम् । मम । इत् । अह । क्रतौ । अस: । मम । चित्तम् । उपऽआयसि ॥

अथर्ववेद » काण्ड:1» सूक्त:34» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्या की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (मे) मेरी (जिह्वायाः) रस जीतनेवाली, जिह्वा के (अग्रे) सिरे पर (मधु) ज्ञान [वा मधु का रस] होवे और (जिह्वामूले) जिह्वा के मूल में (मधूलकम्) ज्ञान का लाभ [वा मधु का स्वाद] होवे। (मम) मेरे (क्रतौ) कर्म वा बुद्धि में (इत्) ही (अह) अवश्य (असः) तू रह, (मम चित्तम्) मेरे चित्त में (उपायसि) तू पहुँच करती है ॥२॥
भावार्थभाषाः - जब मनुष्य विद्या को रटन, मनन और परीक्षण से प्रेमपूर्वक प्राप्त करते हैं, तब विद्या उनके हृदय में घर करके सुख का वरदान देती है ॥२॥
टिप्पणी: २−जिह्वायाः। १।१०।३। जयति रसमनया। रसनायाः। अग्रे। ऋज्रेन्द्राग्रवज्रविप्र०। उ० २।२८। इति अगि गतौ−रन्। उपरिभागे। मधु। म० १। ज्ञानं क्षौद्ररसो वा। जिह्वा−मूले। मूशक्यविभ्यः क्लः। उ० ४।१०८। इति मृङ् बन्धे−क्ल। मवते बध्नाति वृक्षादिकं मूलम्, जिह्वाया रसनाया मूलभागे। मधूलकम्। मधु+उर गतौ-क, रस्य लत्वम्, स्वार्थे कन्। यद्वा मधु+लक स्वादे, प्राप्तौ च−अच्, दीर्घत्वम्। मधुनो ज्ञानस्य प्राप्तिः। मधुनः क्षौद्रस्य स्वादः। मम। मदीये। इत्। एव। अह। अवश्यम्। क्रतौ। कृञः कतुः। उ० १।७६। इति कृञ्−कतु। क्रतुः, कर्म−निघ० २।१। प्रज्ञा−निघ० ३।९। कर्मणि बुद्धौ वा। असः। १।१६।४ ॥ त्वं भूयाः। चित्तम्। चिती ज्ञाने−क्त। अन्तःकरणम्। उप-आयसि। उप+आङ्+अयङ् गतौ−लट्। उपागच्छसि, आदरेण सर्वतः प्राप्नोषि ॥