वांछित मन्त्र चुनें

यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

मन्त्र उच्चारण
पद पाठ

यदि । शोक: । यदि । वा । अभिऽशोक: । यदि । वा । राज्ञ: । वरुणस्य । असि । पुत्र: ।ह्रुडु: । नाम । असि । हरितस्य । देव । स: । न: । सम्ऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥

अथर्ववेद » काण्ड:1» सूक्त:25» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ज्वर आदि रोग की शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (यदि) चाहे, तू (शोकः) हृदयपीड़क (यदि वा) चाहे (अभिशोकः) सर्वशरीरपीड़क है, (यदि वा) अथवा तू (राज्ञः) तेजवाले (वरुणस्य) सूर्य वा जल का (पुत्रः) पुत्ररूप (असि) है। (हरितस्य) हे पीले रंग के (देव) देनेवाले ! (ह्रूडुः) दबाने की कल (नाम असि) तेरा नाम है (सः) सो तू, (तक्मन्) हे जीवन को कष्ट देनेवाले, ज्वर ! [ज्वरसमान पीडा देनेहारे !] (संविद्वान्) [यह बात] जानता हुआ (नः) हमको (परि−वृङ्ग्धि) छोड़ दे ॥३॥
भावार्थभाषाः - मानसिक और शारीरिक पीड़ा, सूर्य्य की ताप वा जल से उत्पन्न ज्वर और पीलिया आदि रोग, पाप अर्थात् ईश्वरीय नियम से विरुद्ध आचरण का फल है, इसलिये मनुष्य पुरुषार्थपूर्वक परमेश्वर के नियमों का पालन करैं और दुष्ट आचरण छोड़ कर सुखी रहैं ॥३॥
टिप्पणी: ३−शोकः। शुचि शोके−कर्तरि घञ्। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। मनःपीडकः। अभिशोकः। सर्वशरीरपीडकः। राज्ञः। १।१०।१। दीप्यमानस्य, तेजस्विनः। वरुणस्य। १।३।३। सूर्य−तापस्य जलस्य वा। पुत्रः। १।११।५। शोधकः। सुतः, तनूजः पुत्रवत् उत्पन्नः। अन्यद् व्याख्यानम्−म० २ ॥