वांछित मन्त्र चुनें

यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

मन्त्र उच्चारण
पद पाठ

यदि । अर्चि: । यदि । वा । असि । शोचि: । शकल्यऽएषि । यदि । वा । ते । जनित्रम् । ह्रुडु: । नाम । असि । हरितस्य । देव । स: । न: । सम्ऽविद्वान् । परि । वृङग्धि । तक्मन् ॥

अथर्ववेद » काण्ड:1» सूक्त:25» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ज्वर आदि रोग की शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (यदि) चाहे तू (अर्चिः) ज्वालारूप (यदि वा) अथवा (शोचिः) तापरूप (असि) है (यदि वा) अथवा (ते) तेरा (जनित्रम्) जन्मस्थान (शकल्येषि) अङ्ग-अङ्ग की गति में है। (हरितस्य) हे पीले रंग के (देव) देनेवाले (ह्रूडुः) दबाने की कल (नाम असि) तेरा नाम है, (सः) सो तू (तक्मन्) जीवन को कष्ट देनेवाले ज्वर ! [ज्वरसमान पीड़ा देनेवाले ईश्वर] (संविद्वान्) [यह बात] जानता हुआ (नः) हमको (परि वृङ्धि) छोड़ दे ॥२॥
भावार्थभाषाः - वह परब्रह्म ज्वर आदि रोग से दुष्कर्मियों की नाड़ी-नाड़ी को दुःख से दबा डालता है जैसे कोई किसी को दबाने की कल में दबावे। उस न्यायी जगदीश्वर का स्मरण करते हुए पापों से बच कर सदा आनन्द भोगें ॥२॥ सायणभाष्य में (ह्रूडुः) के स्थान में [रुढुः] पढ़ कर [रोहकः] उत्पन्न करनेवाला अर्थ किया है।
टिप्पणी: २−यदि। संभावनायाम्, चेत्। अर्चिः। अर्चिशुचिहुसृ०। उ० २।१०८। इति अर्च पूजायाम्−इसि। अर्चिः, शोचिः, ज्वलतोनामधेयेषु−निघ० २।१७। ज्वलनकरः। शोचिः। शुच शोके, शौचे−पूर्ववत् इसि। शोचति। ज्वलतिकर्मा, निघ० १।१६। तापकरः। शकल्य-इषि। शकिशम्योर्नित्। उ० १।११२। इति शक्लृ शक्तौ−कल प्रत्ययः। शक्लः खण्डः। पुनः समूहार्थे−य प्रत्ययः, ततः। क्विप् च। पा० ३।२।७६। इति इष गतौ क्विप्। शकल्यम् अङ्ग−समूहम् इष्यतीति शकल्येट्। अङ्गानां गतौ। जनित्रम्। म० १। जन्मस्थानम्। ह्रूडुः। ईषेः किच्च। उ० १।११३। इति ह्रूड गतौ, अत्र पीडने−कु। पीडा-यन्त्रम्। नाम। १।२।३। प्रसिद्धः। हरितस्य। हृञ् हरणे−इतन्। रोगजनितस्य पीतवर्णस्य। देव। हे द्योतक, दातः। अन्यद्। व्याख्यातम्, म० १ ॥