वांछित मन्त्र चुनें

इ॒हैव हव॒मा या॑त म इ॒ह सं॑स्रावणा उ॒तेमं व॑र्धयता गिरः। इ॒हैतु॒ सर्वो॒ यः प॒शुर॒स्मिन्ति॑ष्ठतु॒ या र॒यिः ॥

मन्त्र उच्चारण
पद पाठ

इह । एव । हवम् । आ । यात । मे । इह । समऽस्रावणा: । उत । इम् । वर्धयत । गिर: ।इह । आ । एतु । सर्व: । य: । पशु: । अस्मिन् । तिष्ठतु । या । रयि: ॥

अथर्ववेद » काण्ड:1» सूक्त:15» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (संस्रावणाः) हे बहुत आर्द्रभाववाले [बड़े कोमलस्वभाव] (गिरः) स्तुतियोग्य विद्वानो ! (इह) यहाँ पर (एव) ही (मे) मेरे (हवम्) आवाहन को (आयात) तुम पहुँचो, (उत) और (इमम्) इस पुरुष को (वर्धयत) बढ़ाओ। (यः सर्वः पशुः) जो प्रत्येक जीव है, [वह] (इह) यहाँ (एतु) आवे और (या रयिः) जो लक्ष्मी है, [वह भी सब] (अस्मिन्) इस पुरुष में (तिष्ठतु) ठहरी रहे ॥२॥
भावार्थभाषाः - विद्वान् लोग विद्या के बल से संसार की उन्नति करते हैं, इससे मनुष्य विद्वानों का सत्संग पाकर सदा अपनी वृद्धि करें और उपकारी जीवों और धन का उपार्जन पूर्ण शक्ति से करते रहें ॥२॥ टिप्पणी−पशु शब्द जीववाची है, अथर्ववेद का० २ सू० ३४ म० १ ॥ य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म् ॥१॥ जो (पशुपतिः) जीवों का स्वामी चौपाये और जो दोपाये (पशूनाम्) जीवों का (ईशे=ईष्टे) राजा है ॥१॥
टिप्पणी: २−हवम्। भावेऽनुपसर्गस्य। पा० ३।३।७५। इति ह्वेञ् आह्वाने, स्पर्धे च-अप्। आह्वानम्, आवाहनम्। आ+यात। या गतौ-लोट्। आगच्छत। इह। नित्यवीप्सयोः। पा० ८।१।४। इति वीप्सायां इह शब्दस्य द्विर्वचनम्। अस्मिन्नेव यज्ञे। सम्-स्रावणाः। स्रु स्रवणे गतौ-णिचि-ल्युट्। युवोरनाकौ। पा० ७।१।१। इति अन आदेशः। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति मत्वर्थे अच्। हे संस्रावेण सम्यक् स्रवणेन, अत्यार्द्रभावेन युक्ताः। इमम्। उपस्थितं माम्। वर्धयत। वृधु वृद्धौ णिचि लोट्, छन्दसि दीर्घः। समर्धयत। गिरः। गृणातिः स्तुतिकर्मा−निरु० ३।५। अर्चतिकर्मा−निघ० ३।१४। गॄ शब्दे−कर्मणि क्विप्। गीर्यन्ते स्तूयन्त इति गिरः। हे अर्चनीयाः, स्तुत्याः पुरुषाः। आ+एतु। आगच्छतु। पशुः। अर्जिदृशिकम्यमि०। उ० १।२७। इति दृशिर् प्रेक्षणे−कु, पश्यादेशः। पशुः पश्यतेः−निरु० ३।१६। प्राणिमात्रम्, जीवः। अथवा। गवाश्वगजादिरूपः। अस्मिन्। मयि, मदीये आत्मनि। तिष्ठतु। निवसतु। रयिः। अच इः। उ० ४।१३९। इति रीङ् गतौ-इ प्रत्ययः। गुणः। यद्वा। रा दानग्रहणयोः−इ प्रत्ययः, युगागमो धातोर्ह्रस्वश्च। धनम् ॥२॥